Sanskrit tools

Sanskrit declension


Declension of क्रोधवर्जित krodhavarjita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधवर्जितम् krodhavarjitam
क्रोधवर्जिते krodhavarjite
क्रोधवर्जितानि krodhavarjitāni
Vocative क्रोधवर्जित krodhavarjita
क्रोधवर्जिते krodhavarjite
क्रोधवर्जितानि krodhavarjitāni
Accusative क्रोधवर्जितम् krodhavarjitam
क्रोधवर्जिते krodhavarjite
क्रोधवर्जितानि krodhavarjitāni
Instrumental क्रोधवर्जितेन krodhavarjitena
क्रोधवर्जिताभ्याम् krodhavarjitābhyām
क्रोधवर्जितैः krodhavarjitaiḥ
Dative क्रोधवर्जिताय krodhavarjitāya
क्रोधवर्जिताभ्याम् krodhavarjitābhyām
क्रोधवर्जितेभ्यः krodhavarjitebhyaḥ
Ablative क्रोधवर्जितात् krodhavarjitāt
क्रोधवर्जिताभ्याम् krodhavarjitābhyām
क्रोधवर्जितेभ्यः krodhavarjitebhyaḥ
Genitive क्रोधवर्जितस्य krodhavarjitasya
क्रोधवर्जितयोः krodhavarjitayoḥ
क्रोधवर्जितानाम् krodhavarjitānām
Locative क्रोधवर्जिते krodhavarjite
क्रोधवर्जितयोः krodhavarjitayoḥ
क्रोधवर्जितेषु krodhavarjiteṣu