Ferramentas de sânscrito

Declinação do sânscrito


Declinação de क्रोधवर्जित krodhavarjita, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo क्रोधवर्जितम् krodhavarjitam
क्रोधवर्जिते krodhavarjite
क्रोधवर्जितानि krodhavarjitāni
Vocativo क्रोधवर्जित krodhavarjita
क्रोधवर्जिते krodhavarjite
क्रोधवर्जितानि krodhavarjitāni
Acusativo क्रोधवर्जितम् krodhavarjitam
क्रोधवर्जिते krodhavarjite
क्रोधवर्जितानि krodhavarjitāni
Instrumental क्रोधवर्जितेन krodhavarjitena
क्रोधवर्जिताभ्याम् krodhavarjitābhyām
क्रोधवर्जितैः krodhavarjitaiḥ
Dativo क्रोधवर्जिताय krodhavarjitāya
क्रोधवर्जिताभ्याम् krodhavarjitābhyām
क्रोधवर्जितेभ्यः krodhavarjitebhyaḥ
Ablativo क्रोधवर्जितात् krodhavarjitāt
क्रोधवर्जिताभ्याम् krodhavarjitābhyām
क्रोधवर्जितेभ्यः krodhavarjitebhyaḥ
Genitivo क्रोधवर्जितस्य krodhavarjitasya
क्रोधवर्जितयोः krodhavarjitayoḥ
क्रोधवर्जितानाम् krodhavarjitānām
Locativo क्रोधवर्जिते krodhavarjite
क्रोधवर्जितयोः krodhavarjitayoḥ
क्रोधवर्जितेषु krodhavarjiteṣu