Sanskrit tools

Sanskrit declension


Declension of क्रोधवर्धन krodhavardhana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधवर्धनः krodhavardhanaḥ
क्रोधवर्धनौ krodhavardhanau
क्रोधवर्धनाः krodhavardhanāḥ
Vocative क्रोधवर्धन krodhavardhana
क्रोधवर्धनौ krodhavardhanau
क्रोधवर्धनाः krodhavardhanāḥ
Accusative क्रोधवर्धनम् krodhavardhanam
क्रोधवर्धनौ krodhavardhanau
क्रोधवर्धनान् krodhavardhanān
Instrumental क्रोधवर्धनेन krodhavardhanena
क्रोधवर्धनाभ्याम् krodhavardhanābhyām
क्रोधवर्धनैः krodhavardhanaiḥ
Dative क्रोधवर्धनाय krodhavardhanāya
क्रोधवर्धनाभ्याम् krodhavardhanābhyām
क्रोधवर्धनेभ्यः krodhavardhanebhyaḥ
Ablative क्रोधवर्धनात् krodhavardhanāt
क्रोधवर्धनाभ्याम् krodhavardhanābhyām
क्रोधवर्धनेभ्यः krodhavardhanebhyaḥ
Genitive क्रोधवर्धनस्य krodhavardhanasya
क्रोधवर्धनयोः krodhavardhanayoḥ
क्रोधवर्धनानाम् krodhavardhanānām
Locative क्रोधवर्धने krodhavardhane
क्रोधवर्धनयोः krodhavardhanayoḥ
क्रोधवर्धनेषु krodhavardhaneṣu