| Singular | Dual | Plural |
Nominative |
क्रोधवर्धनः
krodhavardhanaḥ
|
क्रोधवर्धनौ
krodhavardhanau
|
क्रोधवर्धनाः
krodhavardhanāḥ
|
Vocative |
क्रोधवर्धन
krodhavardhana
|
क्रोधवर्धनौ
krodhavardhanau
|
क्रोधवर्धनाः
krodhavardhanāḥ
|
Accusative |
क्रोधवर्धनम्
krodhavardhanam
|
क्रोधवर्धनौ
krodhavardhanau
|
क्रोधवर्धनान्
krodhavardhanān
|
Instrumental |
क्रोधवर्धनेन
krodhavardhanena
|
क्रोधवर्धनाभ्याम्
krodhavardhanābhyām
|
क्रोधवर्धनैः
krodhavardhanaiḥ
|
Dative |
क्रोधवर्धनाय
krodhavardhanāya
|
क्रोधवर्धनाभ्याम्
krodhavardhanābhyām
|
क्रोधवर्धनेभ्यः
krodhavardhanebhyaḥ
|
Ablative |
क्रोधवर्धनात्
krodhavardhanāt
|
क्रोधवर्धनाभ्याम्
krodhavardhanābhyām
|
क्रोधवर्धनेभ्यः
krodhavardhanebhyaḥ
|
Genitive |
क्रोधवर्धनस्य
krodhavardhanasya
|
क्रोधवर्धनयोः
krodhavardhanayoḥ
|
क्रोधवर्धनानाम्
krodhavardhanānām
|
Locative |
क्रोधवर्धने
krodhavardhane
|
क्रोधवर्धनयोः
krodhavardhanayoḥ
|
क्रोधवर्धनेषु
krodhavardhaneṣu
|