| Singular | Dual | Plural |
Nominativo |
क्रोधवर्धनः
krodhavardhanaḥ
|
क्रोधवर्धनौ
krodhavardhanau
|
क्रोधवर्धनाः
krodhavardhanāḥ
|
Vocativo |
क्रोधवर्धन
krodhavardhana
|
क्रोधवर्धनौ
krodhavardhanau
|
क्रोधवर्धनाः
krodhavardhanāḥ
|
Acusativo |
क्रोधवर्धनम्
krodhavardhanam
|
क्रोधवर्धनौ
krodhavardhanau
|
क्रोधवर्धनान्
krodhavardhanān
|
Instrumental |
क्रोधवर्धनेन
krodhavardhanena
|
क्रोधवर्धनाभ्याम्
krodhavardhanābhyām
|
क्रोधवर्धनैः
krodhavardhanaiḥ
|
Dativo |
क्रोधवर्धनाय
krodhavardhanāya
|
क्रोधवर्धनाभ्याम्
krodhavardhanābhyām
|
क्रोधवर्धनेभ्यः
krodhavardhanebhyaḥ
|
Ablativo |
क्रोधवर्धनात्
krodhavardhanāt
|
क्रोधवर्धनाभ्याम्
krodhavardhanābhyām
|
क्रोधवर्धनेभ्यः
krodhavardhanebhyaḥ
|
Genitivo |
क्रोधवर्धनस्य
krodhavardhanasya
|
क्रोधवर्धनयोः
krodhavardhanayoḥ
|
क्रोधवर्धनानाम्
krodhavardhanānām
|
Locativo |
क्रोधवर्धने
krodhavardhane
|
क्रोधवर्धनयोः
krodhavardhanayoḥ
|
क्रोधवर्धनेषु
krodhavardhaneṣu
|