Sanskrit tools

Sanskrit declension


Declension of क्रोधवश krodhavaśa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधवशम् krodhavaśam
क्रोधवशे krodhavaśe
क्रोधवशानि krodhavaśāni
Vocative क्रोधवश krodhavaśa
क्रोधवशे krodhavaśe
क्रोधवशानि krodhavaśāni
Accusative क्रोधवशम् krodhavaśam
क्रोधवशे krodhavaśe
क्रोधवशानि krodhavaśāni
Instrumental क्रोधवशेन krodhavaśena
क्रोधवशाभ्याम् krodhavaśābhyām
क्रोधवशैः krodhavaśaiḥ
Dative क्रोधवशाय krodhavaśāya
क्रोधवशाभ्याम् krodhavaśābhyām
क्रोधवशेभ्यः krodhavaśebhyaḥ
Ablative क्रोधवशात् krodhavaśāt
क्रोधवशाभ्याम् krodhavaśābhyām
क्रोधवशेभ्यः krodhavaśebhyaḥ
Genitive क्रोधवशस्य krodhavaśasya
क्रोधवशयोः krodhavaśayoḥ
क्रोधवशानाम् krodhavaśānām
Locative क्रोधवशे krodhavaśe
क्रोधवशयोः krodhavaśayoḥ
क्रोधवशेषु krodhavaśeṣu