| Singular | Dual | Plural |
Nominativo |
क्रोधवशम्
krodhavaśam
|
क्रोधवशे
krodhavaśe
|
क्रोधवशानि
krodhavaśāni
|
Vocativo |
क्रोधवश
krodhavaśa
|
क्रोधवशे
krodhavaśe
|
क्रोधवशानि
krodhavaśāni
|
Acusativo |
क्रोधवशम्
krodhavaśam
|
क्रोधवशे
krodhavaśe
|
क्रोधवशानि
krodhavaśāni
|
Instrumental |
क्रोधवशेन
krodhavaśena
|
क्रोधवशाभ्याम्
krodhavaśābhyām
|
क्रोधवशैः
krodhavaśaiḥ
|
Dativo |
क्रोधवशाय
krodhavaśāya
|
क्रोधवशाभ्याम्
krodhavaśābhyām
|
क्रोधवशेभ्यः
krodhavaśebhyaḥ
|
Ablativo |
क्रोधवशात्
krodhavaśāt
|
क्रोधवशाभ्याम्
krodhavaśābhyām
|
क्रोधवशेभ्यः
krodhavaśebhyaḥ
|
Genitivo |
क्रोधवशस्य
krodhavaśasya
|
क्रोधवशयोः
krodhavaśayoḥ
|
क्रोधवशानाम्
krodhavaśānām
|
Locativo |
क्रोधवशे
krodhavaśe
|
क्रोधवशयोः
krodhavaśayoḥ
|
क्रोधवशेषु
krodhavaśeṣu
|