Sanskrit tools

Sanskrit declension


Declension of क्रोधवशग krodhavaśaga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधवशगः krodhavaśagaḥ
क्रोधवशगौ krodhavaśagau
क्रोधवशगाः krodhavaśagāḥ
Vocative क्रोधवशग krodhavaśaga
क्रोधवशगौ krodhavaśagau
क्रोधवशगाः krodhavaśagāḥ
Accusative क्रोधवशगम् krodhavaśagam
क्रोधवशगौ krodhavaśagau
क्रोधवशगान् krodhavaśagān
Instrumental क्रोधवशगेन krodhavaśagena
क्रोधवशगाभ्याम् krodhavaśagābhyām
क्रोधवशगैः krodhavaśagaiḥ
Dative क्रोधवशगाय krodhavaśagāya
क्रोधवशगाभ्याम् krodhavaśagābhyām
क्रोधवशगेभ्यः krodhavaśagebhyaḥ
Ablative क्रोधवशगात् krodhavaśagāt
क्रोधवशगाभ्याम् krodhavaśagābhyām
क्रोधवशगेभ्यः krodhavaśagebhyaḥ
Genitive क्रोधवशगस्य krodhavaśagasya
क्रोधवशगयोः krodhavaśagayoḥ
क्रोधवशगानाम् krodhavaśagānām
Locative क्रोधवशगे krodhavaśage
क्रोधवशगयोः krodhavaśagayoḥ
क्रोधवशगेषु krodhavaśageṣu