| Singular | Dual | Plural |
Nominativo |
क्रोधवशगः
krodhavaśagaḥ
|
क्रोधवशगौ
krodhavaśagau
|
क्रोधवशगाः
krodhavaśagāḥ
|
Vocativo |
क्रोधवशग
krodhavaśaga
|
क्रोधवशगौ
krodhavaśagau
|
क्रोधवशगाः
krodhavaśagāḥ
|
Acusativo |
क्रोधवशगम्
krodhavaśagam
|
क्रोधवशगौ
krodhavaśagau
|
क्रोधवशगान्
krodhavaśagān
|
Instrumental |
क्रोधवशगेन
krodhavaśagena
|
क्रोधवशगाभ्याम्
krodhavaśagābhyām
|
क्रोधवशगैः
krodhavaśagaiḥ
|
Dativo |
क्रोधवशगाय
krodhavaśagāya
|
क्रोधवशगाभ्याम्
krodhavaśagābhyām
|
क्रोधवशगेभ्यः
krodhavaśagebhyaḥ
|
Ablativo |
क्रोधवशगात्
krodhavaśagāt
|
क्रोधवशगाभ्याम्
krodhavaśagābhyām
|
क्रोधवशगेभ्यः
krodhavaśagebhyaḥ
|
Genitivo |
क्रोधवशगस्य
krodhavaśagasya
|
क्रोधवशगयोः
krodhavaśagayoḥ
|
क्रोधवशगानाम्
krodhavaśagānām
|
Locativo |
क्रोधवशगे
krodhavaśage
|
क्रोधवशगयोः
krodhavaśagayoḥ
|
क्रोधवशगेषु
krodhavaśageṣu
|