Sanskrit tools

Sanskrit declension


Declension of क्रोधवशगा krodhavaśagā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधवशगा krodhavaśagā
क्रोधवशगे krodhavaśage
क्रोधवशगाः krodhavaśagāḥ
Vocative क्रोधवशगे krodhavaśage
क्रोधवशगे krodhavaśage
क्रोधवशगाः krodhavaśagāḥ
Accusative क्रोधवशगाम् krodhavaśagām
क्रोधवशगे krodhavaśage
क्रोधवशगाः krodhavaśagāḥ
Instrumental क्रोधवशगया krodhavaśagayā
क्रोधवशगाभ्याम् krodhavaśagābhyām
क्रोधवशगाभिः krodhavaśagābhiḥ
Dative क्रोधवशगायै krodhavaśagāyai
क्रोधवशगाभ्याम् krodhavaśagābhyām
क्रोधवशगाभ्यः krodhavaśagābhyaḥ
Ablative क्रोधवशगायाः krodhavaśagāyāḥ
क्रोधवशगाभ्याम् krodhavaśagābhyām
क्रोधवशगाभ्यः krodhavaśagābhyaḥ
Genitive क्रोधवशगायाः krodhavaśagāyāḥ
क्रोधवशगयोः krodhavaśagayoḥ
क्रोधवशगानाम् krodhavaśagānām
Locative क्रोधवशगायाम् krodhavaśagāyām
क्रोधवशगयोः krodhavaśagayoḥ
क्रोधवशगासु krodhavaśagāsu