| Singular | Dual | Plural |
Nominativo |
क्रोधवशगा
krodhavaśagā
|
क्रोधवशगे
krodhavaśage
|
क्रोधवशगाः
krodhavaśagāḥ
|
Vocativo |
क्रोधवशगे
krodhavaśage
|
क्रोधवशगे
krodhavaśage
|
क्रोधवशगाः
krodhavaśagāḥ
|
Acusativo |
क्रोधवशगाम्
krodhavaśagām
|
क्रोधवशगे
krodhavaśage
|
क्रोधवशगाः
krodhavaśagāḥ
|
Instrumental |
क्रोधवशगया
krodhavaśagayā
|
क्रोधवशगाभ्याम्
krodhavaśagābhyām
|
क्रोधवशगाभिः
krodhavaśagābhiḥ
|
Dativo |
क्रोधवशगायै
krodhavaśagāyai
|
क्रोधवशगाभ्याम्
krodhavaśagābhyām
|
क्रोधवशगाभ्यः
krodhavaśagābhyaḥ
|
Ablativo |
क्रोधवशगायाः
krodhavaśagāyāḥ
|
क्रोधवशगाभ्याम्
krodhavaśagābhyām
|
क्रोधवशगाभ्यः
krodhavaśagābhyaḥ
|
Genitivo |
क्रोधवशगायाः
krodhavaśagāyāḥ
|
क्रोधवशगयोः
krodhavaśagayoḥ
|
क्रोधवशगानाम्
krodhavaśagānām
|
Locativo |
क्रोधवशगायाम्
krodhavaśagāyām
|
क्रोधवशगयोः
krodhavaśagayoḥ
|
क्रोधवशगासु
krodhavaśagāsu
|