Sanskrit tools

Sanskrit declension


Declension of क्रोधशत्रु krodhaśatru, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधशत्रुः krodhaśatruḥ
क्रोधशत्रू krodhaśatrū
क्रोधशत्रवः krodhaśatravaḥ
Vocative क्रोधशत्रो krodhaśatro
क्रोधशत्रू krodhaśatrū
क्रोधशत्रवः krodhaśatravaḥ
Accusative क्रोधशत्रुम् krodhaśatrum
क्रोधशत्रू krodhaśatrū
क्रोधशत्रून् krodhaśatrūn
Instrumental क्रोधशत्रुणा krodhaśatruṇā
क्रोधशत्रुभ्याम् krodhaśatrubhyām
क्रोधशत्रुभिः krodhaśatrubhiḥ
Dative क्रोधशत्रवे krodhaśatrave
क्रोधशत्रुभ्याम् krodhaśatrubhyām
क्रोधशत्रुभ्यः krodhaśatrubhyaḥ
Ablative क्रोधशत्रोः krodhaśatroḥ
क्रोधशत्रुभ्याम् krodhaśatrubhyām
क्रोधशत्रुभ्यः krodhaśatrubhyaḥ
Genitive क्रोधशत्रोः krodhaśatroḥ
क्रोधशत्र्वोः krodhaśatrvoḥ
क्रोधशत्रूणाम् krodhaśatrūṇām
Locative क्रोधशत्रौ krodhaśatrau
क्रोधशत्र्वोः krodhaśatrvoḥ
क्रोधशत्रुषु krodhaśatruṣu