| Singular | Dual | Plural |
Nominativo |
क्रोधशत्रुः
krodhaśatruḥ
|
क्रोधशत्रू
krodhaśatrū
|
क्रोधशत्रवः
krodhaśatravaḥ
|
Vocativo |
क्रोधशत्रो
krodhaśatro
|
क्रोधशत्रू
krodhaśatrū
|
क्रोधशत्रवः
krodhaśatravaḥ
|
Acusativo |
क्रोधशत्रुम्
krodhaśatrum
|
क्रोधशत्रू
krodhaśatrū
|
क्रोधशत्रून्
krodhaśatrūn
|
Instrumental |
क्रोधशत्रुणा
krodhaśatruṇā
|
क्रोधशत्रुभ्याम्
krodhaśatrubhyām
|
क्रोधशत्रुभिः
krodhaśatrubhiḥ
|
Dativo |
क्रोधशत्रवे
krodhaśatrave
|
क्रोधशत्रुभ्याम्
krodhaśatrubhyām
|
क्रोधशत्रुभ्यः
krodhaśatrubhyaḥ
|
Ablativo |
क्रोधशत्रोः
krodhaśatroḥ
|
क्रोधशत्रुभ्याम्
krodhaśatrubhyām
|
क्रोधशत्रुभ्यः
krodhaśatrubhyaḥ
|
Genitivo |
क्रोधशत्रोः
krodhaśatroḥ
|
क्रोधशत्र्वोः
krodhaśatrvoḥ
|
क्रोधशत्रूणाम्
krodhaśatrūṇām
|
Locativo |
क्रोधशत्रौ
krodhaśatrau
|
क्रोधशत्र्वोः
krodhaśatrvoḥ
|
क्रोधशत्रुषु
krodhaśatruṣu
|