Sanskrit tools

Sanskrit declension


Declension of क्रोधसमन्वित krodhasamanvita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधसमन्वितः krodhasamanvitaḥ
क्रोधसमन्वितौ krodhasamanvitau
क्रोधसमन्विताः krodhasamanvitāḥ
Vocative क्रोधसमन्वित krodhasamanvita
क्रोधसमन्वितौ krodhasamanvitau
क्रोधसमन्विताः krodhasamanvitāḥ
Accusative क्रोधसमन्वितम् krodhasamanvitam
क्रोधसमन्वितौ krodhasamanvitau
क्रोधसमन्वितान् krodhasamanvitān
Instrumental क्रोधसमन्वितेन krodhasamanvitena
क्रोधसमन्विताभ्याम् krodhasamanvitābhyām
क्रोधसमन्वितैः krodhasamanvitaiḥ
Dative क्रोधसमन्विताय krodhasamanvitāya
क्रोधसमन्विताभ्याम् krodhasamanvitābhyām
क्रोधसमन्वितेभ्यः krodhasamanvitebhyaḥ
Ablative क्रोधसमन्वितात् krodhasamanvitāt
क्रोधसमन्विताभ्याम् krodhasamanvitābhyām
क्रोधसमन्वितेभ्यः krodhasamanvitebhyaḥ
Genitive क्रोधसमन्वितस्य krodhasamanvitasya
क्रोधसमन्वितयोः krodhasamanvitayoḥ
क्रोधसमन्वितानाम् krodhasamanvitānām
Locative क्रोधसमन्विते krodhasamanvite
क्रोधसमन्वितयोः krodhasamanvitayoḥ
क्रोधसमन्वितेषु krodhasamanviteṣu