| Singular | Dual | Plural |
Nominative |
क्रोधसमन्वितः
krodhasamanvitaḥ
|
क्रोधसमन्वितौ
krodhasamanvitau
|
क्रोधसमन्विताः
krodhasamanvitāḥ
|
Vocative |
क्रोधसमन्वित
krodhasamanvita
|
क्रोधसमन्वितौ
krodhasamanvitau
|
क्रोधसमन्विताः
krodhasamanvitāḥ
|
Accusative |
क्रोधसमन्वितम्
krodhasamanvitam
|
क्रोधसमन्वितौ
krodhasamanvitau
|
क्रोधसमन्वितान्
krodhasamanvitān
|
Instrumental |
क्रोधसमन्वितेन
krodhasamanvitena
|
क्रोधसमन्विताभ्याम्
krodhasamanvitābhyām
|
क्रोधसमन्वितैः
krodhasamanvitaiḥ
|
Dative |
क्रोधसमन्विताय
krodhasamanvitāya
|
क्रोधसमन्विताभ्याम्
krodhasamanvitābhyām
|
क्रोधसमन्वितेभ्यः
krodhasamanvitebhyaḥ
|
Ablative |
क्रोधसमन्वितात्
krodhasamanvitāt
|
क्रोधसमन्विताभ्याम्
krodhasamanvitābhyām
|
क्रोधसमन्वितेभ्यः
krodhasamanvitebhyaḥ
|
Genitive |
क्रोधसमन्वितस्य
krodhasamanvitasya
|
क्रोधसमन्वितयोः
krodhasamanvitayoḥ
|
क्रोधसमन्वितानाम्
krodhasamanvitānām
|
Locative |
क्रोधसमन्विते
krodhasamanvite
|
क्रोधसमन्वितयोः
krodhasamanvitayoḥ
|
क्रोधसमन्वितेषु
krodhasamanviteṣu
|