Herramientas de sánscrito

Declinación del sánscrito


Declinación de क्रोधसमन्वित krodhasamanvita, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo क्रोधसमन्वितः krodhasamanvitaḥ
क्रोधसमन्वितौ krodhasamanvitau
क्रोधसमन्विताः krodhasamanvitāḥ
Vocativo क्रोधसमन्वित krodhasamanvita
क्रोधसमन्वितौ krodhasamanvitau
क्रोधसमन्विताः krodhasamanvitāḥ
Acusativo क्रोधसमन्वितम् krodhasamanvitam
क्रोधसमन्वितौ krodhasamanvitau
क्रोधसमन्वितान् krodhasamanvitān
Instrumental क्रोधसमन्वितेन krodhasamanvitena
क्रोधसमन्विताभ्याम् krodhasamanvitābhyām
क्रोधसमन्वितैः krodhasamanvitaiḥ
Dativo क्रोधसमन्विताय krodhasamanvitāya
क्रोधसमन्विताभ्याम् krodhasamanvitābhyām
क्रोधसमन्वितेभ्यः krodhasamanvitebhyaḥ
Ablativo क्रोधसमन्वितात् krodhasamanvitāt
क्रोधसमन्विताभ्याम् krodhasamanvitābhyām
क्रोधसमन्वितेभ्यः krodhasamanvitebhyaḥ
Genitivo क्रोधसमन्वितस्य krodhasamanvitasya
क्रोधसमन्वितयोः krodhasamanvitayoḥ
क्रोधसमन्वितानाम् krodhasamanvitānām
Locativo क्रोधसमन्विते krodhasamanvite
क्रोधसमन्वितयोः krodhasamanvitayoḥ
क्रोधसमन्वितेषु krodhasamanviteṣu