Sanskrit tools

Sanskrit declension


Declension of क्रोधसमन्विता krodhasamanvitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधसमन्विता krodhasamanvitā
क्रोधसमन्विते krodhasamanvite
क्रोधसमन्विताः krodhasamanvitāḥ
Vocative क्रोधसमन्विते krodhasamanvite
क्रोधसमन्विते krodhasamanvite
क्रोधसमन्विताः krodhasamanvitāḥ
Accusative क्रोधसमन्विताम् krodhasamanvitām
क्रोधसमन्विते krodhasamanvite
क्रोधसमन्विताः krodhasamanvitāḥ
Instrumental क्रोधसमन्वितया krodhasamanvitayā
क्रोधसमन्विताभ्याम् krodhasamanvitābhyām
क्रोधसमन्विताभिः krodhasamanvitābhiḥ
Dative क्रोधसमन्वितायै krodhasamanvitāyai
क्रोधसमन्विताभ्याम् krodhasamanvitābhyām
क्रोधसमन्विताभ्यः krodhasamanvitābhyaḥ
Ablative क्रोधसमन्वितायाः krodhasamanvitāyāḥ
क्रोधसमन्विताभ्याम् krodhasamanvitābhyām
क्रोधसमन्विताभ्यः krodhasamanvitābhyaḥ
Genitive क्रोधसमन्वितायाः krodhasamanvitāyāḥ
क्रोधसमन्वितयोः krodhasamanvitayoḥ
क्रोधसमन्वितानाम् krodhasamanvitānām
Locative क्रोधसमन्वितायाम् krodhasamanvitāyām
क्रोधसमन्वितयोः krodhasamanvitayoḥ
क्रोधसमन्वितासु krodhasamanvitāsu