| Singular | Dual | Plural |
Nominativo |
क्रोधसमन्विता
krodhasamanvitā
|
क्रोधसमन्विते
krodhasamanvite
|
क्रोधसमन्विताः
krodhasamanvitāḥ
|
Vocativo |
क्रोधसमन्विते
krodhasamanvite
|
क्रोधसमन्विते
krodhasamanvite
|
क्रोधसमन्विताः
krodhasamanvitāḥ
|
Acusativo |
क्रोधसमन्विताम्
krodhasamanvitām
|
क्रोधसमन्विते
krodhasamanvite
|
क्रोधसमन्विताः
krodhasamanvitāḥ
|
Instrumental |
क्रोधसमन्वितया
krodhasamanvitayā
|
क्रोधसमन्विताभ्याम्
krodhasamanvitābhyām
|
क्रोधसमन्विताभिः
krodhasamanvitābhiḥ
|
Dativo |
क्रोधसमन्वितायै
krodhasamanvitāyai
|
क्रोधसमन्विताभ्याम्
krodhasamanvitābhyām
|
क्रोधसमन्विताभ्यः
krodhasamanvitābhyaḥ
|
Ablativo |
क्रोधसमन्वितायाः
krodhasamanvitāyāḥ
|
क्रोधसमन्विताभ्याम्
krodhasamanvitābhyām
|
क्रोधसमन्विताभ्यः
krodhasamanvitābhyaḥ
|
Genitivo |
क्रोधसमन्वितायाः
krodhasamanvitāyāḥ
|
क्रोधसमन्वितयोः
krodhasamanvitayoḥ
|
क्रोधसमन्वितानाम्
krodhasamanvitānām
|
Locativo |
क्रोधसमन्वितायाम्
krodhasamanvitāyām
|
क्रोधसमन्वितयोः
krodhasamanvitayoḥ
|
क्रोधसमन्वितासु
krodhasamanvitāsu
|