Sanskrit tools

Sanskrit declension


Declension of क्रोधहन्तृ krodhahantṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative क्रोधहन्ता krodhahantā
क्रोधहन्तारौ krodhahantārau
क्रोधहन्तारः krodhahantāraḥ
Vocative क्रोधहन्तः krodhahantaḥ
क्रोधहन्तारौ krodhahantārau
क्रोधहन्तारः krodhahantāraḥ
Accusative क्रोधहन्तारम् krodhahantāram
क्रोधहन्तारौ krodhahantārau
क्रोधहन्तॄन् krodhahantṝn
Instrumental क्रोधहन्त्रा krodhahantrā
क्रोधहन्तृभ्याम् krodhahantṛbhyām
क्रोधहन्तृभिः krodhahantṛbhiḥ
Dative क्रोधहन्त्रे krodhahantre
क्रोधहन्तृभ्याम् krodhahantṛbhyām
क्रोधहन्तृभ्यः krodhahantṛbhyaḥ
Ablative क्रोधहन्तुः krodhahantuḥ
क्रोधहन्तृभ्याम् krodhahantṛbhyām
क्रोधहन्तृभ्यः krodhahantṛbhyaḥ
Genitive क्रोधहन्तुः krodhahantuḥ
क्रोधहन्त्रोः krodhahantroḥ
क्रोधहन्तॄणाम् krodhahantṝṇām
Locative क्रोधहन्तरि krodhahantari
क्रोधहन्त्रोः krodhahantroḥ
क्रोधहन्तृषु krodhahantṛṣu