| Singular | Dual | Plural |
Nominative |
क्रोधहन्ता
krodhahantā
|
क्रोधहन्तारौ
krodhahantārau
|
क्रोधहन्तारः
krodhahantāraḥ
|
Vocative |
क्रोधहन्तः
krodhahantaḥ
|
क्रोधहन्तारौ
krodhahantārau
|
क्रोधहन्तारः
krodhahantāraḥ
|
Accusative |
क्रोधहन्तारम्
krodhahantāram
|
क्रोधहन्तारौ
krodhahantārau
|
क्रोधहन्तॄन्
krodhahantṝn
|
Instrumental |
क्रोधहन्त्रा
krodhahantrā
|
क्रोधहन्तृभ्याम्
krodhahantṛbhyām
|
क्रोधहन्तृभिः
krodhahantṛbhiḥ
|
Dative |
क्रोधहन्त्रे
krodhahantre
|
क्रोधहन्तृभ्याम्
krodhahantṛbhyām
|
क्रोधहन्तृभ्यः
krodhahantṛbhyaḥ
|
Ablative |
क्रोधहन्तुः
krodhahantuḥ
|
क्रोधहन्तृभ्याम्
krodhahantṛbhyām
|
क्रोधहन्तृभ्यः
krodhahantṛbhyaḥ
|
Genitive |
क्रोधहन्तुः
krodhahantuḥ
|
क्रोधहन्त्रोः
krodhahantroḥ
|
क्रोधहन्तॄणाम्
krodhahantṝṇām
|
Locative |
क्रोधहन्तरि
krodhahantari
|
क्रोधहन्त्रोः
krodhahantroḥ
|
क्रोधहन्तृषु
krodhahantṛṣu
|