| Singular | Dual | Plural |
Nominativo |
क्रोधहन्ता
krodhahantā
|
क्रोधहन्तारौ
krodhahantārau
|
क्रोधहन्तारः
krodhahantāraḥ
|
Vocativo |
क्रोधहन्तः
krodhahantaḥ
|
क्रोधहन्तारौ
krodhahantārau
|
क्रोधहन्तारः
krodhahantāraḥ
|
Acusativo |
क्रोधहन्तारम्
krodhahantāram
|
क्रोधहन्तारौ
krodhahantārau
|
क्रोधहन्तॄन्
krodhahantṝn
|
Instrumental |
क्रोधहन्त्रा
krodhahantrā
|
क्रोधहन्तृभ्याम्
krodhahantṛbhyām
|
क्रोधहन्तृभिः
krodhahantṛbhiḥ
|
Dativo |
क्रोधहन्त्रे
krodhahantre
|
क्रोधहन्तृभ्याम्
krodhahantṛbhyām
|
क्रोधहन्तृभ्यः
krodhahantṛbhyaḥ
|
Ablativo |
क्रोधहन्तुः
krodhahantuḥ
|
क्रोधहन्तृभ्याम्
krodhahantṛbhyām
|
क्रोधहन्तृभ्यः
krodhahantṛbhyaḥ
|
Genitivo |
क्रोधहन्तुः
krodhahantuḥ
|
क्रोधहन्त्रोः
krodhahantroḥ
|
क्रोधहन्तॄणाम्
krodhahantṝṇām
|
Locativo |
क्रोधहन्तरि
krodhahantari
|
क्रोधहन्त्रोः
krodhahantroḥ
|
क्रोधहन्तृषु
krodhahantṛṣu
|