Sanskrit tools

Sanskrit declension


Declension of क्रोधहास krodhahāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधहासः krodhahāsaḥ
क्रोधहासौ krodhahāsau
क्रोधहासाः krodhahāsāḥ
Vocative क्रोधहास krodhahāsa
क्रोधहासौ krodhahāsau
क्रोधहासाः krodhahāsāḥ
Accusative क्रोधहासम् krodhahāsam
क्रोधहासौ krodhahāsau
क्रोधहासान् krodhahāsān
Instrumental क्रोधहासेन krodhahāsena
क्रोधहासाभ्याम् krodhahāsābhyām
क्रोधहासैः krodhahāsaiḥ
Dative क्रोधहासाय krodhahāsāya
क्रोधहासाभ्याम् krodhahāsābhyām
क्रोधहासेभ्यः krodhahāsebhyaḥ
Ablative क्रोधहासात् krodhahāsāt
क्रोधहासाभ्याम् krodhahāsābhyām
क्रोधहासेभ्यः krodhahāsebhyaḥ
Genitive क्रोधहासस्य krodhahāsasya
क्रोधहासयोः krodhahāsayoḥ
क्रोधहासानाम् krodhahāsānām
Locative क्रोधहासे krodhahāse
क्रोधहासयोः krodhahāsayoḥ
क्रोधहासेषु krodhahāseṣu