| Singular | Dual | Plural |
Nominativo |
क्रोधहासः
krodhahāsaḥ
|
क्रोधहासौ
krodhahāsau
|
क्रोधहासाः
krodhahāsāḥ
|
Vocativo |
क्रोधहास
krodhahāsa
|
क्रोधहासौ
krodhahāsau
|
क्रोधहासाः
krodhahāsāḥ
|
Acusativo |
क्रोधहासम्
krodhahāsam
|
क्रोधहासौ
krodhahāsau
|
क्रोधहासान्
krodhahāsān
|
Instrumental |
क्रोधहासेन
krodhahāsena
|
क्रोधहासाभ्याम्
krodhahāsābhyām
|
क्रोधहासैः
krodhahāsaiḥ
|
Dativo |
क्रोधहासाय
krodhahāsāya
|
क्रोधहासाभ्याम्
krodhahāsābhyām
|
क्रोधहासेभ्यः
krodhahāsebhyaḥ
|
Ablativo |
क्रोधहासात्
krodhahāsāt
|
क्रोधहासाभ्याम्
krodhahāsābhyām
|
क्रोधहासेभ्यः
krodhahāsebhyaḥ
|
Genitivo |
क्रोधहासस्य
krodhahāsasya
|
क्रोधहासयोः
krodhahāsayoḥ
|
क्रोधहासानाम्
krodhahāsānām
|
Locativo |
क्रोधहासे
krodhahāse
|
क्रोधहासयोः
krodhahāsayoḥ
|
क्रोधहासेषु
krodhahāseṣu
|