Sanskrit tools

Sanskrit declension


Declension of क्रोधामर्षजिह्मभ्रु krodhāmarṣajihmabhru, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधामर्षजिह्मभ्रु krodhāmarṣajihmabhru
क्रोधामर्षजिह्मभ्रुणी krodhāmarṣajihmabhruṇī
क्रोधामर्षजिह्मभ्रूणि krodhāmarṣajihmabhrūṇi
Vocative क्रोधामर्षजिह्मभ्रो krodhāmarṣajihmabhro
क्रोधामर्षजिह्मभ्रु krodhāmarṣajihmabhru
क्रोधामर्षजिह्मभ्रुणी krodhāmarṣajihmabhruṇī
क्रोधामर्षजिह्मभ्रूणि krodhāmarṣajihmabhrūṇi
Accusative क्रोधामर्षजिह्मभ्रु krodhāmarṣajihmabhru
क्रोधामर्षजिह्मभ्रुणी krodhāmarṣajihmabhruṇī
क्रोधामर्षजिह्मभ्रूणि krodhāmarṣajihmabhrūṇi
Instrumental क्रोधामर्षजिह्मभ्रुणा krodhāmarṣajihmabhruṇā
क्रोधामर्षजिह्मभ्रुभ्याम् krodhāmarṣajihmabhrubhyām
क्रोधामर्षजिह्मभ्रुभिः krodhāmarṣajihmabhrubhiḥ
Dative क्रोधामर्षजिह्मभ्रुणे krodhāmarṣajihmabhruṇe
क्रोधामर्षजिह्मभ्रुभ्याम् krodhāmarṣajihmabhrubhyām
क्रोधामर्षजिह्मभ्रुभ्यः krodhāmarṣajihmabhrubhyaḥ
Ablative क्रोधामर्षजिह्मभ्रुणः krodhāmarṣajihmabhruṇaḥ
क्रोधामर्षजिह्मभ्रुभ्याम् krodhāmarṣajihmabhrubhyām
क्रोधामर्षजिह्मभ्रुभ्यः krodhāmarṣajihmabhrubhyaḥ
Genitive क्रोधामर्षजिह्मभ्रुणः krodhāmarṣajihmabhruṇaḥ
क्रोधामर्षजिह्मभ्रुणोः krodhāmarṣajihmabhruṇoḥ
क्रोधामर्षजिह्मभ्रूणाम् krodhāmarṣajihmabhrūṇām
Locative क्रोधामर्षजिह्मभ्रुणि krodhāmarṣajihmabhruṇi
क्रोधामर्षजिह्मभ्रुणोः krodhāmarṣajihmabhruṇoḥ
क्रोधामर्षजिह्मभ्रुषु krodhāmarṣajihmabhruṣu