Singular | Dual | Plural | |
Nominativo |
क्रोधामर्षजिह्मभ्रु
krodhāmarṣajihmabhru |
क्रोधामर्षजिह्मभ्रुणी
krodhāmarṣajihmabhruṇī |
क्रोधामर्षजिह्मभ्रूणि
krodhāmarṣajihmabhrūṇi |
Vocativo |
क्रोधामर्षजिह्मभ्रो
krodhāmarṣajihmabhro क्रोधामर्षजिह्मभ्रु krodhāmarṣajihmabhru |
क्रोधामर्षजिह्मभ्रुणी
krodhāmarṣajihmabhruṇī |
क्रोधामर्षजिह्मभ्रूणि
krodhāmarṣajihmabhrūṇi |
Acusativo |
क्रोधामर्षजिह्मभ्रु
krodhāmarṣajihmabhru |
क्रोधामर्षजिह्मभ्रुणी
krodhāmarṣajihmabhruṇī |
क्रोधामर्षजिह्मभ्रूणि
krodhāmarṣajihmabhrūṇi |
Instrumental |
क्रोधामर्षजिह्मभ्रुणा
krodhāmarṣajihmabhruṇā |
क्रोधामर्षजिह्मभ्रुभ्याम्
krodhāmarṣajihmabhrubhyām |
क्रोधामर्षजिह्मभ्रुभिः
krodhāmarṣajihmabhrubhiḥ |
Dativo |
क्रोधामर्षजिह्मभ्रुणे
krodhāmarṣajihmabhruṇe |
क्रोधामर्षजिह्मभ्रुभ्याम्
krodhāmarṣajihmabhrubhyām |
क्रोधामर्षजिह्मभ्रुभ्यः
krodhāmarṣajihmabhrubhyaḥ |
Ablativo |
क्रोधामर्षजिह्मभ्रुणः
krodhāmarṣajihmabhruṇaḥ |
क्रोधामर्षजिह्मभ्रुभ्याम्
krodhāmarṣajihmabhrubhyām |
क्रोधामर्षजिह्मभ्रुभ्यः
krodhāmarṣajihmabhrubhyaḥ |
Genitivo |
क्रोधामर्षजिह्मभ्रुणः
krodhāmarṣajihmabhruṇaḥ |
क्रोधामर्षजिह्मभ्रुणोः
krodhāmarṣajihmabhruṇoḥ |
क्रोधामर्षजिह्मभ्रूणाम्
krodhāmarṣajihmabhrūṇām |
Locativo |
क्रोधामर्षजिह्मभ्रुणि
krodhāmarṣajihmabhruṇi |
क्रोधामर्षजिह्मभ्रुणोः
krodhāmarṣajihmabhruṇoḥ |
क्रोधामर्षजिह्मभ्रुषु
krodhāmarṣajihmabhruṣu |