Sanskrit tools

Sanskrit declension


Declension of क्रोधना krodhanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधना krodhanā
क्रोधने krodhane
क्रोधनाः krodhanāḥ
Vocative क्रोधने krodhane
क्रोधने krodhane
क्रोधनाः krodhanāḥ
Accusative क्रोधनाम् krodhanām
क्रोधने krodhane
क्रोधनाः krodhanāḥ
Instrumental क्रोधनया krodhanayā
क्रोधनाभ्याम् krodhanābhyām
क्रोधनाभिः krodhanābhiḥ
Dative क्रोधनायै krodhanāyai
क्रोधनाभ्याम् krodhanābhyām
क्रोधनाभ्यः krodhanābhyaḥ
Ablative क्रोधनायाः krodhanāyāḥ
क्रोधनाभ्याम् krodhanābhyām
क्रोधनाभ्यः krodhanābhyaḥ
Genitive क्रोधनायाः krodhanāyāḥ
क्रोधनयोः krodhanayoḥ
क्रोधनानाम् krodhanānām
Locative क्रोधनायाम् krodhanāyām
क्रोधनयोः krodhanayoḥ
क्रोधनासु krodhanāsu