Singular | Dual | Plural | |
Nominativo |
क्रोधना
krodhanā |
क्रोधने
krodhane |
क्रोधनाः
krodhanāḥ |
Vocativo |
क्रोधने
krodhane |
क्रोधने
krodhane |
क्रोधनाः
krodhanāḥ |
Acusativo |
क्रोधनाम्
krodhanām |
क्रोधने
krodhane |
क्रोधनाः
krodhanāḥ |
Instrumental |
क्रोधनया
krodhanayā |
क्रोधनाभ्याम्
krodhanābhyām |
क्रोधनाभिः
krodhanābhiḥ |
Dativo |
क्रोधनायै
krodhanāyai |
क्रोधनाभ्याम्
krodhanābhyām |
क्रोधनाभ्यः
krodhanābhyaḥ |
Ablativo |
क्रोधनायाः
krodhanāyāḥ |
क्रोधनाभ्याम्
krodhanābhyām |
क्रोधनाभ्यः
krodhanābhyaḥ |
Genitivo |
क्रोधनायाः
krodhanāyāḥ |
क्रोधनयोः
krodhanayoḥ |
क्रोधनानाम्
krodhanānām |
Locativo |
क्रोधनायाम्
krodhanāyām |
क्रोधनयोः
krodhanayoḥ |
क्रोधनासु
krodhanāsu |