| Singular | Dual | Plural |
Nominative |
क्रोधनीया
krodhanīyā
|
क्रोधनीये
krodhanīye
|
क्रोधनीयाः
krodhanīyāḥ
|
Vocative |
क्रोधनीये
krodhanīye
|
क्रोधनीये
krodhanīye
|
क्रोधनीयाः
krodhanīyāḥ
|
Accusative |
क्रोधनीयाम्
krodhanīyām
|
क्रोधनीये
krodhanīye
|
क्रोधनीयाः
krodhanīyāḥ
|
Instrumental |
क्रोधनीयया
krodhanīyayā
|
क्रोधनीयाभ्याम्
krodhanīyābhyām
|
क्रोधनीयाभिः
krodhanīyābhiḥ
|
Dative |
क्रोधनीयायै
krodhanīyāyai
|
क्रोधनीयाभ्याम्
krodhanīyābhyām
|
क्रोधनीयाभ्यः
krodhanīyābhyaḥ
|
Ablative |
क्रोधनीयायाः
krodhanīyāyāḥ
|
क्रोधनीयाभ्याम्
krodhanīyābhyām
|
क्रोधनीयाभ्यः
krodhanīyābhyaḥ
|
Genitive |
क्रोधनीयायाः
krodhanīyāyāḥ
|
क्रोधनीययोः
krodhanīyayoḥ
|
क्रोधनीयानाम्
krodhanīyānām
|
Locative |
क्रोधनीयायाम्
krodhanīyāyām
|
क्रोधनीययोः
krodhanīyayoḥ
|
क्रोधनीयासु
krodhanīyāsu
|