Sanskrit tools

Sanskrit declension


Declension of क्रोधनीया krodhanīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधनीया krodhanīyā
क्रोधनीये krodhanīye
क्रोधनीयाः krodhanīyāḥ
Vocative क्रोधनीये krodhanīye
क्रोधनीये krodhanīye
क्रोधनीयाः krodhanīyāḥ
Accusative क्रोधनीयाम् krodhanīyām
क्रोधनीये krodhanīye
क्रोधनीयाः krodhanīyāḥ
Instrumental क्रोधनीयया krodhanīyayā
क्रोधनीयाभ्याम् krodhanīyābhyām
क्रोधनीयाभिः krodhanīyābhiḥ
Dative क्रोधनीयायै krodhanīyāyai
क्रोधनीयाभ्याम् krodhanīyābhyām
क्रोधनीयाभ्यः krodhanīyābhyaḥ
Ablative क्रोधनीयायाः krodhanīyāyāḥ
क्रोधनीयाभ्याम् krodhanīyābhyām
क्रोधनीयाभ्यः krodhanīyābhyaḥ
Genitive क्रोधनीयायाः krodhanīyāyāḥ
क्रोधनीययोः krodhanīyayoḥ
क्रोधनीयानाम् krodhanīyānām
Locative क्रोधनीयायाम् krodhanīyāyām
क्रोधनीययोः krodhanīyayoḥ
क्रोधनीयासु krodhanīyāsu