| Singular | Dual | Plural |
Nominativo |
क्रोधनीया
krodhanīyā
|
क्रोधनीये
krodhanīye
|
क्रोधनीयाः
krodhanīyāḥ
|
Vocativo |
क्रोधनीये
krodhanīye
|
क्रोधनीये
krodhanīye
|
क्रोधनीयाः
krodhanīyāḥ
|
Acusativo |
क्रोधनीयाम्
krodhanīyām
|
क्रोधनीये
krodhanīye
|
क्रोधनीयाः
krodhanīyāḥ
|
Instrumental |
क्रोधनीयया
krodhanīyayā
|
क्रोधनीयाभ्याम्
krodhanīyābhyām
|
क्रोधनीयाभिः
krodhanīyābhiḥ
|
Dativo |
क्रोधनीयायै
krodhanīyāyai
|
क्रोधनीयाभ्याम्
krodhanīyābhyām
|
क्रोधनीयाभ्यः
krodhanīyābhyaḥ
|
Ablativo |
क्रोधनीयायाः
krodhanīyāyāḥ
|
क्रोधनीयाभ्याम्
krodhanīyābhyām
|
क्रोधनीयाभ्यः
krodhanīyābhyaḥ
|
Genitivo |
क्रोधनीयायाः
krodhanīyāyāḥ
|
क्रोधनीययोः
krodhanīyayoḥ
|
क्रोधनीयानाम्
krodhanīyānām
|
Locativo |
क्रोधनीयायाम्
krodhanīyāyām
|
क्रोधनीययोः
krodhanīyayoḥ
|
क्रोधनीयासु
krodhanīyāsu
|