Sanskrit tools

Sanskrit declension


Declension of क्रोधिष्ठा krodhiṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोधिष्ठा krodhiṣṭhā
क्रोधिष्ठे krodhiṣṭhe
क्रोधिष्ठाः krodhiṣṭhāḥ
Vocative क्रोधिष्ठे krodhiṣṭhe
क्रोधिष्ठे krodhiṣṭhe
क्रोधिष्ठाः krodhiṣṭhāḥ
Accusative क्रोधिष्ठाम् krodhiṣṭhām
क्रोधिष्ठे krodhiṣṭhe
क्रोधिष्ठाः krodhiṣṭhāḥ
Instrumental क्रोधिष्ठया krodhiṣṭhayā
क्रोधिष्ठाभ्याम् krodhiṣṭhābhyām
क्रोधिष्ठाभिः krodhiṣṭhābhiḥ
Dative क्रोधिष्ठायै krodhiṣṭhāyai
क्रोधिष्ठाभ्याम् krodhiṣṭhābhyām
क्रोधिष्ठाभ्यः krodhiṣṭhābhyaḥ
Ablative क्रोधिष्ठायाः krodhiṣṭhāyāḥ
क्रोधिष्ठाभ्याम् krodhiṣṭhābhyām
क्रोधिष्ठाभ्यः krodhiṣṭhābhyaḥ
Genitive क्रोधिष्ठायाः krodhiṣṭhāyāḥ
क्रोधिष्ठयोः krodhiṣṭhayoḥ
क्रोधिष्ठानाम् krodhiṣṭhānām
Locative क्रोधिष्ठायाम् krodhiṣṭhāyām
क्रोधिष्ठयोः krodhiṣṭhayoḥ
क्रोधिष्ठासु krodhiṣṭhāsu