| Singular | Dual | Plural |
Nominative |
क्रोधिष्ठा
krodhiṣṭhā
|
क्रोधिष्ठे
krodhiṣṭhe
|
क्रोधिष्ठाः
krodhiṣṭhāḥ
|
Vocative |
क्रोधिष्ठे
krodhiṣṭhe
|
क्रोधिष्ठे
krodhiṣṭhe
|
क्रोधिष्ठाः
krodhiṣṭhāḥ
|
Accusative |
क्रोधिष्ठाम्
krodhiṣṭhām
|
क्रोधिष्ठे
krodhiṣṭhe
|
क्रोधिष्ठाः
krodhiṣṭhāḥ
|
Instrumental |
क्रोधिष्ठया
krodhiṣṭhayā
|
क्रोधिष्ठाभ्याम्
krodhiṣṭhābhyām
|
क्रोधिष्ठाभिः
krodhiṣṭhābhiḥ
|
Dative |
क्रोधिष्ठायै
krodhiṣṭhāyai
|
क्रोधिष्ठाभ्याम्
krodhiṣṭhābhyām
|
क्रोधिष्ठाभ्यः
krodhiṣṭhābhyaḥ
|
Ablative |
क्रोधिष्ठायाः
krodhiṣṭhāyāḥ
|
क्रोधिष्ठाभ्याम्
krodhiṣṭhābhyām
|
क्रोधिष्ठाभ्यः
krodhiṣṭhābhyaḥ
|
Genitive |
क्रोधिष्ठायाः
krodhiṣṭhāyāḥ
|
क्रोधिष्ठयोः
krodhiṣṭhayoḥ
|
क्रोधिष्ठानाम्
krodhiṣṭhānām
|
Locative |
क्रोधिष्ठायाम्
krodhiṣṭhāyām
|
क्रोधिष्ठयोः
krodhiṣṭhayoḥ
|
क्रोधिष्ठासु
krodhiṣṭhāsu
|