| Singular | Dual | Plural |
Nominativo |
क्रोधिष्ठा
krodhiṣṭhā
|
क्रोधिष्ठे
krodhiṣṭhe
|
क्रोधिष्ठाः
krodhiṣṭhāḥ
|
Vocativo |
क्रोधिष्ठे
krodhiṣṭhe
|
क्रोधिष्ठे
krodhiṣṭhe
|
क्रोधिष्ठाः
krodhiṣṭhāḥ
|
Acusativo |
क्रोधिष्ठाम्
krodhiṣṭhām
|
क्रोधिष्ठे
krodhiṣṭhe
|
क्रोधिष्ठाः
krodhiṣṭhāḥ
|
Instrumental |
क्रोधिष्ठया
krodhiṣṭhayā
|
क्रोधिष्ठाभ्याम्
krodhiṣṭhābhyām
|
क्रोधिष्ठाभिः
krodhiṣṭhābhiḥ
|
Dativo |
क्रोधिष्ठायै
krodhiṣṭhāyai
|
क्रोधिष्ठाभ्याम्
krodhiṣṭhābhyām
|
क्रोधिष्ठाभ्यः
krodhiṣṭhābhyaḥ
|
Ablativo |
क्रोधिष्ठायाः
krodhiṣṭhāyāḥ
|
क्रोधिष्ठाभ्याम्
krodhiṣṭhābhyām
|
क्रोधिष्ठाभ्यः
krodhiṣṭhābhyaḥ
|
Genitivo |
क्रोधिष्ठायाः
krodhiṣṭhāyāḥ
|
क्रोधिष्ठयोः
krodhiṣṭhayoḥ
|
क्रोधिष्ठानाम्
krodhiṣṭhānām
|
Locativo |
क्रोधिष्ठायाम्
krodhiṣṭhāyām
|
क्रोधिष्ठयोः
krodhiṣṭhayoḥ
|
क्रोधिष्ठासु
krodhiṣṭhāsu
|