Singular | Dual | Plural | |
Nominative |
क्रुश्वा
kruśvā |
क्रुश्वानौ
kruśvānau |
क्रुश्वानः
kruśvānaḥ |
Vocative |
क्रुश्वन्
kruśvan |
क्रुश्वानौ
kruśvānau |
क्रुश्वानः
kruśvānaḥ |
Accusative |
क्रुश्वानम्
kruśvānam |
क्रुश्वानौ
kruśvānau |
क्रुश्वनः
kruśvanaḥ |
Instrumental |
क्रुश्वना
kruśvanā |
क्रुश्वभ्याम्
kruśvabhyām |
क्रुश्वभिः
kruśvabhiḥ |
Dative |
क्रुश्वने
kruśvane |
क्रुश्वभ्याम्
kruśvabhyām |
क्रुश्वभ्यः
kruśvabhyaḥ |
Ablative |
क्रुश्वनः
kruśvanaḥ |
क्रुश्वभ्याम्
kruśvabhyām |
क्रुश्वभ्यः
kruśvabhyaḥ |
Genitive |
क्रुश्वनः
kruśvanaḥ |
क्रुश्वनोः
kruśvanoḥ |
क्रुश्वनाम्
kruśvanām |
Locative |
क्रुश्वनि
kruśvani क्रुशनि kruśani |
क्रुश्वनोः
kruśvanoḥ |
क्रुश्वसु
kruśvasu |