Singular | Dual | Plural | |
Nominativo |
क्रुश्वा
kruśvā |
क्रुश्वानौ
kruśvānau |
क्रुश्वानः
kruśvānaḥ |
Vocativo |
क्रुश्वन्
kruśvan |
क्रुश्वानौ
kruśvānau |
क्रुश्वानः
kruśvānaḥ |
Acusativo |
क्रुश्वानम्
kruśvānam |
क्रुश्वानौ
kruśvānau |
क्रुश्वनः
kruśvanaḥ |
Instrumental |
क्रुश्वना
kruśvanā |
क्रुश्वभ्याम्
kruśvabhyām |
क्रुश्वभिः
kruśvabhiḥ |
Dativo |
क्रुश्वने
kruśvane |
क्रुश्वभ्याम्
kruśvabhyām |
क्रुश्वभ्यः
kruśvabhyaḥ |
Ablativo |
क्रुश्वनः
kruśvanaḥ |
क्रुश्वभ्याम्
kruśvabhyām |
क्रुश्वभ्यः
kruśvabhyaḥ |
Genitivo |
क्रुश्वनः
kruśvanaḥ |
क्रुश्वनोः
kruśvanoḥ |
क्रुश्वनाम्
kruśvanām |
Locativo |
क्रुश्वनि
kruśvani क्रुशनि kruśani |
क्रुश्वनोः
kruśvanoḥ |
क्रुश्वसु
kruśvasu |