| Singular | Dual | Plural |
Nominative |
क्रोशध्वनिः
krośadhvaniḥ
|
क्रोशध्वनी
krośadhvanī
|
क्रोशध्वनयः
krośadhvanayaḥ
|
Vocative |
क्रोशध्वने
krośadhvane
|
क्रोशध्वनी
krośadhvanī
|
क्रोशध्वनयः
krośadhvanayaḥ
|
Accusative |
क्रोशध्वनिम्
krośadhvanim
|
क्रोशध्वनी
krośadhvanī
|
क्रोशध्वनीन्
krośadhvanīn
|
Instrumental |
क्रोशध्वनिना
krośadhvaninā
|
क्रोशध्वनिभ्याम्
krośadhvanibhyām
|
क्रोशध्वनिभिः
krośadhvanibhiḥ
|
Dative |
क्रोशध्वनये
krośadhvanaye
|
क्रोशध्वनिभ्याम्
krośadhvanibhyām
|
क्रोशध्वनिभ्यः
krośadhvanibhyaḥ
|
Ablative |
क्रोशध्वनेः
krośadhvaneḥ
|
क्रोशध्वनिभ्याम्
krośadhvanibhyām
|
क्रोशध्वनिभ्यः
krośadhvanibhyaḥ
|
Genitive |
क्रोशध्वनेः
krośadhvaneḥ
|
क्रोशध्वन्योः
krośadhvanyoḥ
|
क्रोशध्वनीनाम्
krośadhvanīnām
|
Locative |
क्रोशध्वनौ
krośadhvanau
|
क्रोशध्वन्योः
krośadhvanyoḥ
|
क्रोशध्वनिषु
krośadhvaniṣu
|