| Singular | Dual | Plural |
Nominativo |
क्रोशध्वनिः
krośadhvaniḥ
|
क्रोशध्वनी
krośadhvanī
|
क्रोशध्वनयः
krośadhvanayaḥ
|
Vocativo |
क्रोशध्वने
krośadhvane
|
क्रोशध्वनी
krośadhvanī
|
क्रोशध्वनयः
krośadhvanayaḥ
|
Acusativo |
क्रोशध्वनिम्
krośadhvanim
|
क्रोशध्वनी
krośadhvanī
|
क्रोशध्वनीन्
krośadhvanīn
|
Instrumental |
क्रोशध्वनिना
krośadhvaninā
|
क्रोशध्वनिभ्याम्
krośadhvanibhyām
|
क्रोशध्वनिभिः
krośadhvanibhiḥ
|
Dativo |
क्रोशध्वनये
krośadhvanaye
|
क्रोशध्वनिभ्याम्
krośadhvanibhyām
|
क्रोशध्वनिभ्यः
krośadhvanibhyaḥ
|
Ablativo |
क्रोशध्वनेः
krośadhvaneḥ
|
क्रोशध्वनिभ्याम्
krośadhvanibhyām
|
क्रोशध्वनिभ्यः
krośadhvanibhyaḥ
|
Genitivo |
क्रोशध्वनेः
krośadhvaneḥ
|
क्रोशध्वन्योः
krośadhvanyoḥ
|
क्रोशध्वनीनाम्
krośadhvanīnām
|
Locativo |
क्रोशध्वनौ
krośadhvanau
|
क्रोशध्वन्योः
krośadhvanyoḥ
|
क्रोशध्वनिषु
krośadhvaniṣu
|