Sanskrit tools

Sanskrit declension


Declension of क्रोशमात्रस्थित krośamātrasthita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रोशमात्रस्थितः krośamātrasthitaḥ
क्रोशमात्रस्थितौ krośamātrasthitau
क्रोशमात्रस्थिताः krośamātrasthitāḥ
Vocative क्रोशमात्रस्थित krośamātrasthita
क्रोशमात्रस्थितौ krośamātrasthitau
क्रोशमात्रस्थिताः krośamātrasthitāḥ
Accusative क्रोशमात्रस्थितम् krośamātrasthitam
क्रोशमात्रस्थितौ krośamātrasthitau
क्रोशमात्रस्थितान् krośamātrasthitān
Instrumental क्रोशमात्रस्थितेन krośamātrasthitena
क्रोशमात्रस्थिताभ्याम् krośamātrasthitābhyām
क्रोशमात्रस्थितैः krośamātrasthitaiḥ
Dative क्रोशमात्रस्थिताय krośamātrasthitāya
क्रोशमात्रस्थिताभ्याम् krośamātrasthitābhyām
क्रोशमात्रस्थितेभ्यः krośamātrasthitebhyaḥ
Ablative क्रोशमात्रस्थितात् krośamātrasthitāt
क्रोशमात्रस्थिताभ्याम् krośamātrasthitābhyām
क्रोशमात्रस्थितेभ्यः krośamātrasthitebhyaḥ
Genitive क्रोशमात्रस्थितस्य krośamātrasthitasya
क्रोशमात्रस्थितयोः krośamātrasthitayoḥ
क्रोशमात्रस्थितानाम् krośamātrasthitānām
Locative क्रोशमात्रस्थिते krośamātrasthite
क्रोशमात्रस्थितयोः krośamātrasthitayoḥ
क्रोशमात्रस्थितेषु krośamātrasthiteṣu