| Singular | Dual | Plural |
Nominativo |
क्रोशमात्रस्थितः
krośamātrasthitaḥ
|
क्रोशमात्रस्थितौ
krośamātrasthitau
|
क्रोशमात्रस्थिताः
krośamātrasthitāḥ
|
Vocativo |
क्रोशमात्रस्थित
krośamātrasthita
|
क्रोशमात्रस्थितौ
krośamātrasthitau
|
क्रोशमात्रस्थिताः
krośamātrasthitāḥ
|
Acusativo |
क्रोशमात्रस्थितम्
krośamātrasthitam
|
क्रोशमात्रस्थितौ
krośamātrasthitau
|
क्रोशमात्रस्थितान्
krośamātrasthitān
|
Instrumental |
क्रोशमात्रस्थितेन
krośamātrasthitena
|
क्रोशमात्रस्थिताभ्याम्
krośamātrasthitābhyām
|
क्रोशमात्रस्थितैः
krośamātrasthitaiḥ
|
Dativo |
क्रोशमात्रस्थिताय
krośamātrasthitāya
|
क्रोशमात्रस्थिताभ्याम्
krośamātrasthitābhyām
|
क्रोशमात्रस्थितेभ्यः
krośamātrasthitebhyaḥ
|
Ablativo |
क्रोशमात्रस्थितात्
krośamātrasthitāt
|
क्रोशमात्रस्थिताभ्याम्
krośamātrasthitābhyām
|
क्रोशमात्रस्थितेभ्यः
krośamātrasthitebhyaḥ
|
Genitivo |
क्रोशमात्रस्थितस्य
krośamātrasthitasya
|
क्रोशमात्रस्थितयोः
krośamātrasthitayoḥ
|
क्रोशमात्रस्थितानाम्
krośamātrasthitānām
|
Locativo |
क्रोशमात्रस्थिते
krośamātrasthite
|
क्रोशमात्रस्थितयोः
krośamātrasthitayoḥ
|
क्रोशमात्रस्थितेषु
krośamātrasthiteṣu
|