Sanskrit tools

Sanskrit declension


Declension of क्रोष्टु kroṣṭu, m.

Reference(s): Müller p. 113, §236 - .
To learn more, see Irregular nouns ending with vowel in our online grammar.
SingularDualPlural
Nominative क्रोष्टा kroṣṭā
क्रोष्टारौ kroṣṭārau
क्रोष्टारः kroṣṭāraḥ
Vocative क्रोष्टो kroṣṭo
क्रोष्टारौ kroṣṭārau
क्रोष्टारः kroṣṭāraḥ
Accusative क्रोष्टारम् kroṣṭāram
क्रोष्टारौ kroṣṭārau
क्रोष्टून् kroṣṭūn
Instrumental क्रोष्टुना kroṣṭunā
क्रोष्ट्रा kroṣṭrā
क्रोष्टुभ्याम् kroṣṭubhyām
क्रोष्टुभिः kroṣṭubhiḥ
Dative क्रोष्टवे kroṣṭave
क्रोष्ट्रे kroṣṭre
क्रोष्टुभ्याम् kroṣṭubhyām
क्रोष्टुभ्यः kroṣṭubhyaḥ
Ablative क्रोष्टोः kroṣṭoḥ
क्रोष्टुः kroṣṭuḥ
क्रोष्टुभ्याम् kroṣṭubhyām
क्रोष्टुभ्यः kroṣṭubhyaḥ
Genitive क्रोष्टोः kroṣṭoḥ
क्रोष्टुः kroṣṭuḥ
क्रोष्ट्वोः kroṣṭvoḥ
क्रोष्ट्रोः kroṣṭroḥ
क्रोष्टूनाम् kroṣṭūnām
Locative क्रोष्टौ kroṣṭau
क्रोष्टरि kroṣṭari
क्रोष्ट्वोः kroṣṭvoḥ
क्रोष्ट्रोः kroṣṭroḥ
क्रोष्टुषु kroṣṭuṣu