Sanskrit tools

Sanskrit declension


Declension of क्रोष्टुकी kroṣṭukī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative क्रोष्टुकी kroṣṭukī
क्रोष्टुक्यौ kroṣṭukyau
क्रोष्टुक्यः kroṣṭukyaḥ
Vocative क्रोष्टुकि kroṣṭuki
क्रोष्टुक्यौ kroṣṭukyau
क्रोष्टुक्यः kroṣṭukyaḥ
Accusative क्रोष्टुकीम् kroṣṭukīm
क्रोष्टुक्यौ kroṣṭukyau
क्रोष्टुकीः kroṣṭukīḥ
Instrumental क्रोष्टुक्या kroṣṭukyā
क्रोष्टुकीभ्याम् kroṣṭukībhyām
क्रोष्टुकीभिः kroṣṭukībhiḥ
Dative क्रोष्टुक्यै kroṣṭukyai
क्रोष्टुकीभ्याम् kroṣṭukībhyām
क्रोष्टुकीभ्यः kroṣṭukībhyaḥ
Ablative क्रोष्टुक्याः kroṣṭukyāḥ
क्रोष्टुकीभ्याम् kroṣṭukībhyām
क्रोष्टुकीभ्यः kroṣṭukībhyaḥ
Genitive क्रोष्टुक्याः kroṣṭukyāḥ
क्रोष्टुक्योः kroṣṭukyoḥ
क्रोष्टुकीनाम् kroṣṭukīnām
Locative क्रोष्टुक्याम् kroṣṭukyām
क्रोष्टुक्योः kroṣṭukyoḥ
क्रोष्टुकीषु kroṣṭukīṣu