Sanskrit tools

Sanskrit declension


Declension of क्रूरकोष्ठा krūrakoṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रूरकोष्ठा krūrakoṣṭhā
क्रूरकोष्ठे krūrakoṣṭhe
क्रूरकोष्ठाः krūrakoṣṭhāḥ
Vocative क्रूरकोष्ठे krūrakoṣṭhe
क्रूरकोष्ठे krūrakoṣṭhe
क्रूरकोष्ठाः krūrakoṣṭhāḥ
Accusative क्रूरकोष्ठाम् krūrakoṣṭhām
क्रूरकोष्ठे krūrakoṣṭhe
क्रूरकोष्ठाः krūrakoṣṭhāḥ
Instrumental क्रूरकोष्ठया krūrakoṣṭhayā
क्रूरकोष्ठाभ्याम् krūrakoṣṭhābhyām
क्रूरकोष्ठाभिः krūrakoṣṭhābhiḥ
Dative क्रूरकोष्ठायै krūrakoṣṭhāyai
क्रूरकोष्ठाभ्याम् krūrakoṣṭhābhyām
क्रूरकोष्ठाभ्यः krūrakoṣṭhābhyaḥ
Ablative क्रूरकोष्ठायाः krūrakoṣṭhāyāḥ
क्रूरकोष्ठाभ्याम् krūrakoṣṭhābhyām
क्रूरकोष्ठाभ्यः krūrakoṣṭhābhyaḥ
Genitive क्रूरकोष्ठायाः krūrakoṣṭhāyāḥ
क्रूरकोष्ठयोः krūrakoṣṭhayoḥ
क्रूरकोष्ठानाम् krūrakoṣṭhānām
Locative क्रूरकोष्ठायाम् krūrakoṣṭhāyām
क्रूरकोष्ठयोः krūrakoṣṭhayoḥ
क्रूरकोष्ठासु krūrakoṣṭhāsu