| Singular | Dual | Plural |
Nominativo |
क्रूरकोष्ठा
krūrakoṣṭhā
|
क्रूरकोष्ठे
krūrakoṣṭhe
|
क्रूरकोष्ठाः
krūrakoṣṭhāḥ
|
Vocativo |
क्रूरकोष्ठे
krūrakoṣṭhe
|
क्रूरकोष्ठे
krūrakoṣṭhe
|
क्रूरकोष्ठाः
krūrakoṣṭhāḥ
|
Acusativo |
क्रूरकोष्ठाम्
krūrakoṣṭhām
|
क्रूरकोष्ठे
krūrakoṣṭhe
|
क्रूरकोष्ठाः
krūrakoṣṭhāḥ
|
Instrumental |
क्रूरकोष्ठया
krūrakoṣṭhayā
|
क्रूरकोष्ठाभ्याम्
krūrakoṣṭhābhyām
|
क्रूरकोष्ठाभिः
krūrakoṣṭhābhiḥ
|
Dativo |
क्रूरकोष्ठायै
krūrakoṣṭhāyai
|
क्रूरकोष्ठाभ्याम्
krūrakoṣṭhābhyām
|
क्रूरकोष्ठाभ्यः
krūrakoṣṭhābhyaḥ
|
Ablativo |
क्रूरकोष्ठायाः
krūrakoṣṭhāyāḥ
|
क्रूरकोष्ठाभ्याम्
krūrakoṣṭhābhyām
|
क्रूरकोष्ठाभ्यः
krūrakoṣṭhābhyaḥ
|
Genitivo |
क्रूरकोष्ठायाः
krūrakoṣṭhāyāḥ
|
क्रूरकोष्ठयोः
krūrakoṣṭhayoḥ
|
क्रूरकोष्ठानाम्
krūrakoṣṭhānām
|
Locativo |
क्रूरकोष्ठायाम्
krūrakoṣṭhāyām
|
क्रूरकोष्ठयोः
krūrakoṣṭhayoḥ
|
क्रूरकोष्ठासु
krūrakoṣṭhāsu
|