Sanskrit tools

Sanskrit declension


Declension of क्रूरगन्ध krūragandha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रूरगन्धः krūragandhaḥ
क्रूरगन्धौ krūragandhau
क्रूरगन्धाः krūragandhāḥ
Vocative क्रूरगन्ध krūragandha
क्रूरगन्धौ krūragandhau
क्रूरगन्धाः krūragandhāḥ
Accusative क्रूरगन्धम् krūragandham
क्रूरगन्धौ krūragandhau
क्रूरगन्धान् krūragandhān
Instrumental क्रूरगन्धेन krūragandhena
क्रूरगन्धाभ्याम् krūragandhābhyām
क्रूरगन्धैः krūragandhaiḥ
Dative क्रूरगन्धाय krūragandhāya
क्रूरगन्धाभ्याम् krūragandhābhyām
क्रूरगन्धेभ्यः krūragandhebhyaḥ
Ablative क्रूरगन्धात् krūragandhāt
क्रूरगन्धाभ्याम् krūragandhābhyām
क्रूरगन्धेभ्यः krūragandhebhyaḥ
Genitive क्रूरगन्धस्य krūragandhasya
क्रूरगन्धयोः krūragandhayoḥ
क्रूरगन्धानाम् krūragandhānām
Locative क्रूरगन्धे krūragandhe
क्रूरगन्धयोः krūragandhayoḥ
क्रूरगन्धेषु krūragandheṣu