| Singular | Dual | Plural |
Nominativo |
क्रूरगन्धः
krūragandhaḥ
|
क्रूरगन्धौ
krūragandhau
|
क्रूरगन्धाः
krūragandhāḥ
|
Vocativo |
क्रूरगन्ध
krūragandha
|
क्रूरगन्धौ
krūragandhau
|
क्रूरगन्धाः
krūragandhāḥ
|
Acusativo |
क्रूरगन्धम्
krūragandham
|
क्रूरगन्धौ
krūragandhau
|
क्रूरगन्धान्
krūragandhān
|
Instrumental |
क्रूरगन्धेन
krūragandhena
|
क्रूरगन्धाभ्याम्
krūragandhābhyām
|
क्रूरगन्धैः
krūragandhaiḥ
|
Dativo |
क्रूरगन्धाय
krūragandhāya
|
क्रूरगन्धाभ्याम्
krūragandhābhyām
|
क्रूरगन्धेभ्यः
krūragandhebhyaḥ
|
Ablativo |
क्रूरगन्धात्
krūragandhāt
|
क्रूरगन्धाभ्याम्
krūragandhābhyām
|
क्रूरगन्धेभ्यः
krūragandhebhyaḥ
|
Genitivo |
क्रूरगन्धस्य
krūragandhasya
|
क्रूरगन्धयोः
krūragandhayoḥ
|
क्रूरगन्धानाम्
krūragandhānām
|
Locativo |
क्रूरगन्धे
krūragandhe
|
क्रूरगन्धयोः
krūragandhayoḥ
|
क्रूरगन्धेषु
krūragandheṣu
|