Sanskrit tools

Sanskrit declension


Declension of क्रूरदन्ती krūradantī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative क्रूरदन्ती krūradantī
क्रूरदन्त्यौ krūradantyau
क्रूरदन्त्यः krūradantyaḥ
Vocative क्रूरदन्ति krūradanti
क्रूरदन्त्यौ krūradantyau
क्रूरदन्त्यः krūradantyaḥ
Accusative क्रूरदन्तीम् krūradantīm
क्रूरदन्त्यौ krūradantyau
क्रूरदन्तीः krūradantīḥ
Instrumental क्रूरदन्त्या krūradantyā
क्रूरदन्तीभ्याम् krūradantībhyām
क्रूरदन्तीभिः krūradantībhiḥ
Dative क्रूरदन्त्यै krūradantyai
क्रूरदन्तीभ्याम् krūradantībhyām
क्रूरदन्तीभ्यः krūradantībhyaḥ
Ablative क्रूरदन्त्याः krūradantyāḥ
क्रूरदन्तीभ्याम् krūradantībhyām
क्रूरदन्तीभ्यः krūradantībhyaḥ
Genitive क्रूरदन्त्याः krūradantyāḥ
क्रूरदन्त्योः krūradantyoḥ
क्रूरदन्तीनाम् krūradantīnām
Locative क्रूरदन्त्याम् krūradantyām
क्रूरदन्त्योः krūradantyoḥ
क्रूरदन्तीषु krūradantīṣu