| Singular | Dual | Plural |
Nominative |
क्रूरमानसम्
krūramānasam
|
क्रूरमानसे
krūramānase
|
क्रूरमानसानि
krūramānasāni
|
Vocative |
क्रूरमानस
krūramānasa
|
क्रूरमानसे
krūramānase
|
क्रूरमानसानि
krūramānasāni
|
Accusative |
क्रूरमानसम्
krūramānasam
|
क्रूरमानसे
krūramānase
|
क्रूरमानसानि
krūramānasāni
|
Instrumental |
क्रूरमानसेन
krūramānasena
|
क्रूरमानसाभ्याम्
krūramānasābhyām
|
क्रूरमानसैः
krūramānasaiḥ
|
Dative |
क्रूरमानसाय
krūramānasāya
|
क्रूरमानसाभ्याम्
krūramānasābhyām
|
क्रूरमानसेभ्यः
krūramānasebhyaḥ
|
Ablative |
क्रूरमानसात्
krūramānasāt
|
क्रूरमानसाभ्याम्
krūramānasābhyām
|
क्रूरमानसेभ्यः
krūramānasebhyaḥ
|
Genitive |
क्रूरमानसस्य
krūramānasasya
|
क्रूरमानसयोः
krūramānasayoḥ
|
क्रूरमानसानाम्
krūramānasānām
|
Locative |
क्रूरमानसे
krūramānase
|
क्रूरमानसयोः
krūramānasayoḥ
|
क्रूरमानसेषु
krūramānaseṣu
|