| Singular | Dual | Plural |
Nominativo |
क्रूरमानसम्
krūramānasam
|
क्रूरमानसे
krūramānase
|
क्रूरमानसानि
krūramānasāni
|
Vocativo |
क्रूरमानस
krūramānasa
|
क्रूरमानसे
krūramānase
|
क्रूरमानसानि
krūramānasāni
|
Acusativo |
क्रूरमानसम्
krūramānasam
|
क्रूरमानसे
krūramānase
|
क्रूरमानसानि
krūramānasāni
|
Instrumental |
क्रूरमानसेन
krūramānasena
|
क्रूरमानसाभ्याम्
krūramānasābhyām
|
क्रूरमानसैः
krūramānasaiḥ
|
Dativo |
क्रूरमानसाय
krūramānasāya
|
क्रूरमानसाभ्याम्
krūramānasābhyām
|
क्रूरमानसेभ्यः
krūramānasebhyaḥ
|
Ablativo |
क्रूरमानसात्
krūramānasāt
|
क्रूरमानसाभ्याम्
krūramānasābhyām
|
क्रूरमानसेभ्यः
krūramānasebhyaḥ
|
Genitivo |
क्रूरमानसस्य
krūramānasasya
|
क्रूरमानसयोः
krūramānasayoḥ
|
क्रूरमानसानाम्
krūramānasānām
|
Locativo |
क्रूरमानसे
krūramānase
|
क्रूरमानसयोः
krūramānasayoḥ
|
क्रूरमानसेषु
krūramānaseṣu
|