Sanskrit tools

Sanskrit declension


Declension of क्रूरसमाचारा krūrasamācārā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रूरसमाचारा krūrasamācārā
क्रूरसमाचारे krūrasamācāre
क्रूरसमाचाराः krūrasamācārāḥ
Vocative क्रूरसमाचारे krūrasamācāre
क्रूरसमाचारे krūrasamācāre
क्रूरसमाचाराः krūrasamācārāḥ
Accusative क्रूरसमाचाराम् krūrasamācārām
क्रूरसमाचारे krūrasamācāre
क्रूरसमाचाराः krūrasamācārāḥ
Instrumental क्रूरसमाचारया krūrasamācārayā
क्रूरसमाचाराभ्याम् krūrasamācārābhyām
क्रूरसमाचाराभिः krūrasamācārābhiḥ
Dative क्रूरसमाचारायै krūrasamācārāyai
क्रूरसमाचाराभ्याम् krūrasamācārābhyām
क्रूरसमाचाराभ्यः krūrasamācārābhyaḥ
Ablative क्रूरसमाचारायाः krūrasamācārāyāḥ
क्रूरसमाचाराभ्याम् krūrasamācārābhyām
क्रूरसमाचाराभ्यः krūrasamācārābhyaḥ
Genitive क्रूरसमाचारायाः krūrasamācārāyāḥ
क्रूरसमाचारयोः krūrasamācārayoḥ
क्रूरसमाचाराणाम् krūrasamācārāṇām
Locative क्रूरसमाचारायाम् krūrasamācārāyām
क्रूरसमाचारयोः krūrasamācārayoḥ
क्रूरसमाचारासु krūrasamācārāsu