| Singular | Dual | Plural |
Nominativo |
क्रूरसमाचारा
krūrasamācārā
|
क्रूरसमाचारे
krūrasamācāre
|
क्रूरसमाचाराः
krūrasamācārāḥ
|
Vocativo |
क्रूरसमाचारे
krūrasamācāre
|
क्रूरसमाचारे
krūrasamācāre
|
क्रूरसमाचाराः
krūrasamācārāḥ
|
Acusativo |
क्रूरसमाचाराम्
krūrasamācārām
|
क्रूरसमाचारे
krūrasamācāre
|
क्रूरसमाचाराः
krūrasamācārāḥ
|
Instrumental |
क्रूरसमाचारया
krūrasamācārayā
|
क्रूरसमाचाराभ्याम्
krūrasamācārābhyām
|
क्रूरसमाचाराभिः
krūrasamācārābhiḥ
|
Dativo |
क्रूरसमाचारायै
krūrasamācārāyai
|
क्रूरसमाचाराभ्याम्
krūrasamācārābhyām
|
क्रूरसमाचाराभ्यः
krūrasamācārābhyaḥ
|
Ablativo |
क्रूरसमाचारायाः
krūrasamācārāyāḥ
|
क्रूरसमाचाराभ्याम्
krūrasamācārābhyām
|
क्रूरसमाचाराभ्यः
krūrasamācārābhyaḥ
|
Genitivo |
क्रूरसमाचारायाः
krūrasamācārāyāḥ
|
क्रूरसमाचारयोः
krūrasamācārayoḥ
|
क्रूरसमाचाराणाम्
krūrasamācārāṇām
|
Locativo |
क्रूरसमाचारायाम्
krūrasamācārāyām
|
क्रूरसमाचारयोः
krūrasamācārayoḥ
|
क्रूरसमाचारासु
krūrasamācārāsu
|