Sanskrit tools

Sanskrit declension


Declension of क्रूरसमाचार krūrasamācāra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रूरसमाचारम् krūrasamācāram
क्रूरसमाचारे krūrasamācāre
क्रूरसमाचाराणि krūrasamācārāṇi
Vocative क्रूरसमाचार krūrasamācāra
क्रूरसमाचारे krūrasamācāre
क्रूरसमाचाराणि krūrasamācārāṇi
Accusative क्रूरसमाचारम् krūrasamācāram
क्रूरसमाचारे krūrasamācāre
क्रूरसमाचाराणि krūrasamācārāṇi
Instrumental क्रूरसमाचारेण krūrasamācāreṇa
क्रूरसमाचाराभ्याम् krūrasamācārābhyām
क्रूरसमाचारैः krūrasamācāraiḥ
Dative क्रूरसमाचाराय krūrasamācārāya
क्रूरसमाचाराभ्याम् krūrasamācārābhyām
क्रूरसमाचारेभ्यः krūrasamācārebhyaḥ
Ablative क्रूरसमाचारात् krūrasamācārāt
क्रूरसमाचाराभ्याम् krūrasamācārābhyām
क्रूरसमाचारेभ्यः krūrasamācārebhyaḥ
Genitive क्रूरसमाचारस्य krūrasamācārasya
क्रूरसमाचारयोः krūrasamācārayoḥ
क्रूरसमाचाराणाम् krūrasamācārāṇām
Locative क्रूरसमाचारे krūrasamācāre
क्रूरसमाचारयोः krūrasamācārayoḥ
क्रूरसमाचारेषु krūrasamācāreṣu