| Singular | Dual | Plural |
Nominativo |
क्रूरसमाचारम्
krūrasamācāram
|
क्रूरसमाचारे
krūrasamācāre
|
क्रूरसमाचाराणि
krūrasamācārāṇi
|
Vocativo |
क्रूरसमाचार
krūrasamācāra
|
क्रूरसमाचारे
krūrasamācāre
|
क्रूरसमाचाराणि
krūrasamācārāṇi
|
Acusativo |
क्रूरसमाचारम्
krūrasamācāram
|
क्रूरसमाचारे
krūrasamācāre
|
क्रूरसमाचाराणि
krūrasamācārāṇi
|
Instrumental |
क्रूरसमाचारेण
krūrasamācāreṇa
|
क्रूरसमाचाराभ्याम्
krūrasamācārābhyām
|
क्रूरसमाचारैः
krūrasamācāraiḥ
|
Dativo |
क्रूरसमाचाराय
krūrasamācārāya
|
क्रूरसमाचाराभ्याम्
krūrasamācārābhyām
|
क्रूरसमाचारेभ्यः
krūrasamācārebhyaḥ
|
Ablativo |
क्रूरसमाचारात्
krūrasamācārāt
|
क्रूरसमाचाराभ्याम्
krūrasamācārābhyām
|
क्रूरसमाचारेभ्यः
krūrasamācārebhyaḥ
|
Genitivo |
क्रूरसमाचारस्य
krūrasamācārasya
|
क्रूरसमाचारयोः
krūrasamācārayoḥ
|
क्रूरसमाचाराणाम्
krūrasamācārāṇām
|
Locativo |
क्रूरसमाचारे
krūrasamācāre
|
क्रूरसमाचारयोः
krūrasamācārayoḥ
|
क्रूरसमाचारेषु
krūrasamācāreṣu
|