Sanskrit tools

Sanskrit declension


Declension of क्रूराक्ष krūrākṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रूराक्षः krūrākṣaḥ
क्रूराक्षौ krūrākṣau
क्रूराक्षाः krūrākṣāḥ
Vocative क्रूराक्ष krūrākṣa
क्रूराक्षौ krūrākṣau
क्रूराक्षाः krūrākṣāḥ
Accusative क्रूराक्षम् krūrākṣam
क्रूराक्षौ krūrākṣau
क्रूराक्षान् krūrākṣān
Instrumental क्रूराक्षेण krūrākṣeṇa
क्रूराक्षाभ्याम् krūrākṣābhyām
क्रूराक्षैः krūrākṣaiḥ
Dative क्रूराक्षाय krūrākṣāya
क्रूराक्षाभ्याम् krūrākṣābhyām
क्रूराक्षेभ्यः krūrākṣebhyaḥ
Ablative क्रूराक्षात् krūrākṣāt
क्रूराक्षाभ्याम् krūrākṣābhyām
क्रूराक्षेभ्यः krūrākṣebhyaḥ
Genitive क्रूराक्षस्य krūrākṣasya
क्रूराक्षयोः krūrākṣayoḥ
क्रूराक्षाणाम् krūrākṣāṇām
Locative क्रूराक्षे krūrākṣe
क्रूराक्षयोः krūrākṣayoḥ
क्रूराक्षेषु krūrākṣeṣu