| Singular | Dual | Plural |
Nominativo |
क्रूराक्षः
krūrākṣaḥ
|
क्रूराक्षौ
krūrākṣau
|
क्रूराक्षाः
krūrākṣāḥ
|
Vocativo |
क्रूराक्ष
krūrākṣa
|
क्रूराक्षौ
krūrākṣau
|
क्रूराक्षाः
krūrākṣāḥ
|
Acusativo |
क्रूराक्षम्
krūrākṣam
|
क्रूराक्षौ
krūrākṣau
|
क्रूराक्षान्
krūrākṣān
|
Instrumental |
क्रूराक्षेण
krūrākṣeṇa
|
क्रूराक्षाभ्याम्
krūrākṣābhyām
|
क्रूराक्षैः
krūrākṣaiḥ
|
Dativo |
क्रूराक्षाय
krūrākṣāya
|
क्रूराक्षाभ्याम्
krūrākṣābhyām
|
क्रूराक्षेभ्यः
krūrākṣebhyaḥ
|
Ablativo |
क्रूराक्षात्
krūrākṣāt
|
क्रूराक्षाभ्याम्
krūrākṣābhyām
|
क्रूराक्षेभ्यः
krūrākṣebhyaḥ
|
Genitivo |
क्रूराक्षस्य
krūrākṣasya
|
क्रूराक्षयोः
krūrākṣayoḥ
|
क्रूराक्षाणाम्
krūrākṣāṇām
|
Locativo |
क्रूराक्षे
krūrākṣe
|
क्रूराक्षयोः
krūrākṣayoḥ
|
क्रूराक्षेषु
krūrākṣeṣu
|