| Singular | Dual | Plural |
Nominative |
क्रूराचारा
krūrācārā
|
क्रूराचारे
krūrācāre
|
क्रूराचाराः
krūrācārāḥ
|
Vocative |
क्रूराचारे
krūrācāre
|
क्रूराचारे
krūrācāre
|
क्रूराचाराः
krūrācārāḥ
|
Accusative |
क्रूराचाराम्
krūrācārām
|
क्रूराचारे
krūrācāre
|
क्रूराचाराः
krūrācārāḥ
|
Instrumental |
क्रूराचारया
krūrācārayā
|
क्रूराचाराभ्याम्
krūrācārābhyām
|
क्रूराचाराभिः
krūrācārābhiḥ
|
Dative |
क्रूराचारायै
krūrācārāyai
|
क्रूराचाराभ्याम्
krūrācārābhyām
|
क्रूराचाराभ्यः
krūrācārābhyaḥ
|
Ablative |
क्रूराचारायाः
krūrācārāyāḥ
|
क्रूराचाराभ्याम्
krūrācārābhyām
|
क्रूराचाराभ्यः
krūrācārābhyaḥ
|
Genitive |
क्रूराचारायाः
krūrācārāyāḥ
|
क्रूराचारयोः
krūrācārayoḥ
|
क्रूराचाराणाम्
krūrācārāṇām
|
Locative |
क्रूराचारायाम्
krūrācārāyām
|
क्रूराचारयोः
krūrācārayoḥ
|
क्रूराचारासु
krūrācārāsu
|